A 144-18 Āgamakalpalatā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 144/18
Title: Āgamakalpalatā
Dimensions: 31.5 x 12.5 cm x 308 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4817
Remarks:
Reel No. A 144-18 Inventory No. 1087
Title Āgamakalpalatā
Author Yadunāthacakravarttī
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 31.5 x 12.5 cm
Folios 308
Lines per Folio 11
Foliation figures on the verso, in the upper left-hand margin under the abbreviation ā.ga.ka. and in the middle right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/4817
Manuscript Features
Excerpts
«Begining:»
oṃ namaḥ || śrīgaṇeśāya namaḥ || śrītripurasundaryai namaḥ ||
yatpādapaṅkajayugaṃ hṛdi sanniveśya
viśvaṃ sṛjatyavikalaṃ khalu padmajanma ||
viśṇuś ca pālayati saṃharate maheśās
taṃ devam ādipuruṣaṃ satataṃ namosmi(!) ||
natvā girīśaṃ girijāṃ gaṇeśaṃ
vāṇī munīndraiḥ stutapādapallavam ||
vilokyaśāstraṃ yadunāthaśarmaṇā
vitanyate hyāgamakalpavallī ||
tathā ||
prapañcasārasiddhāntaṃ śaradātilakaṃ tathā |
sapariṣkaramālokya tathā sārasamuccayam
yatnena dīpikāṃ dṛṣṭvā yathā ca ladhudīpikāṃ ||
tathā pūjāpradīpaṃ ca puraścaraṇacandrikāṃ || (fol. 1v1–4)
End
bali śrīyaṃ ca naibedyaṃ dattvā tadbhāvapūritaḥ
atipriyakathā†līya† krīḍākaubhūharādikaṃ ||
yathātathā tatpriyakṛt kṛtvā siddheśvaro bhavat (!) ||
rakṣatavyā(!) prayatnena na kṣatā tatra kārayet ||
pūjayet tāṃ prayatnena yatnato naiva saṃspṛśet ||
sparśe ca siddhihāniḥ [syāt ] spārśa (!) ca saraṇaṃ dhruvaṃ ||
na viṣṇustus tu hariḥ śaṃbhur na devī nāpi ṣoḍaśī ||
na ca mṛtyuñjayo vāpi tathā nārāyaṇaḥ svayṃ || | | (fol. 308v3–5)
Colophon
iti śrīyadunāthacakravarttīviracitāyām āgamakalpalatāyām aṣṭaviṃśaḥ pallavaḥ || || śubham astu || || (fol. 308v5–6)
Microfilm Details
Reel No. A 144/18
Date of Filming 06-10-1971
Exposures 321
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 07-05-2009
Bibliography